Vajrayoginyāḥ piṇḍārthastutiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

वज्रयोगिन्याः पिण्डार्थस्तुतिः

vajrayoginyāḥ piṇḍārthastutiḥ


siddhācārya-virūpādaviaracitā


om namo vajrayoginyai | om namo buddhadharmasaṃghebhyaḥ | om namo gurubuddhabodhisattvebhyaḥ | om namo locanādidaśavajravilāsinībhyaḥ | namo yamāntakādidaśakroḍha(dha) vīrebhyaḥ |


vārāhī śauṇḍinī caiva caṇḍālī ḍombinī tathā |

naṭanī rajakī brāhmī kapālinī ca sāsa(śāśva) tā || 1 ||



amṛtā'mṛtakuṇḍalī ca jñānajyotiḥprakāśikā |

sarvāśāvīradevīnāmiyamekā mahāsukhā || 2 ||



śūnyatā gīyate cāsau parāśaktiḥ parātparā |

amṛtordhvamanā divyā upāyā nityavāhinī || 3 ||



khecarī bhūcarī caiva pātālavāsinī tathā |

pravi(ti)ṣṭhāpūraṇī nityaṃ trailokyakṣobhatī(bhiṇī) tathā || 4 ||



bindunādakalā devī candrasūryātmikā hi sā

(nityā) nairmāṇikī caiva saṃbhāgī ca mahāsukhā || 5 ||



bindunādakalātītā prajñāpāramitā matā |

sarvabhāvasvabhāvā hi sarvabhāvavivarjitā || 6 ||



pralayotpattihīnā ca pralayotpattikāriṇī |

śāśvatatvāt sthitā proktā śāśvatena ca varjitā || 7 ||



gambhīrā''liṅgitodārā mahārthā svadhimuktikā |

śūnyatātrayahīnā ca prabhāsvarasvarūpiṇī || 8 ||



ekārākṣararūpā ca vaṃkārākṣarasaṃgatā |

vicitrādikṣaṇairyuktā caturānandarūpiṇī || 9 ||



bāhyamaṇḍalacakre'pi sphurantī ca trikāyataḥ |

kāyavākacittabhāveṣu kāyavākacittabhūṣaṇī || 10 ||



atītya kāyavākacittaiḥ samatvena ca madhyagā |

nairātmyarūpiṇī devī tathatāyāṃ pratiṣṭhitā || 11 ||



kamalakuliśākrāntaśūnyatātrayarūpiṇī |

lalanārasanāyogādavadhūtī mahāsukhā || 12 ||



saṃsāratāraṇī caiṣāṃ tathā tāsāṃ pratītyajā |

yāṃ labdhvā yoginīṃ muktā bhavasaṃsārabandhanāt || 13 ||



ityeṣā ṛddhidā proktā siddhidā caiva yoginī |

mokṣadvāraparā caiva satatābhyāsakāriṇām || 14 ||



vajravat kurute dehaṃ rasasiddhiṃ dadāti ca |

gurupādaprasādena labdheyaṃ vajrayoginī || 15 ||



ya(e) tasyāḥ pāṭhamātreṇa puṇyasaṃbhāramādarāt |

prāpnoti satataṃ yogī jñānasaṃbhārasaṃbhṛtaḥ || 16 ||



śrīguhyasamayatantre piṇḍārthāḥ ṣoḍaśaślokāstrikāyavajra-

yoginyāḥ samāptāḥ |

kṛtiriyaṃ siddhācāryaśrīvirupādānāmiti |